Original

ततः शाखामृगाः सर्वे प्लवमाना महाबलाः ।बभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान् ॥ १० ॥

Segmented

ततः शाखामृगाः सर्वे प्लवमाना महा-बलाः बभञ्जुः च नगांस् तत्र पुष्पितान् दुर्ग-संश्रितान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शाखामृगाः शाखामृग pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्लवमाना प्लु pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
बभञ्जुः भञ्ज् pos=v,p=3,n=p,l=lit
pos=i
नगांस् नग pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
दुर्ग दुर्ग pos=n,comp=y
संश्रितान् संश्रि pos=va,g=m,c=2,n=p,f=part