Original

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ ।वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥ १ ॥

Segmented

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ राम-लक्ष्मणौ वर-आयुध-धरौ वीरौ सुग्रीवः शङ्कितो ऽभवत्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
वर वर pos=a,comp=y
आयुध आयुध pos=n,comp=y
धरौ धर pos=a,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
शङ्कितो शङ्क् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan