Original

एवमुक्त्वा प्रदुद्राव रुदती शोककर्शिता ।शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती ॥ २० ॥

Segmented

एवम् उक्त्वा प्रदुद्राव रुदती शोक-कर्शिता शिरः च उरः च बाहुभ्याम् दुःखेन समभिघ्नती

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
उरः उरस् pos=n,g=n,c=2,n=s
pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
दुःखेन दुःख pos=n,g=n,c=3,n=s
समभिघ्नती समभिहन् pos=va,g=f,c=1,n=s,f=part