Original

अभार्याः सह भार्याश्च सन्त्यत्र वनचारिणः ।लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस्तुमुलं भयम् ॥ १६ ॥

Segmented

अभार्याः सहभार्याः च सन्त्य् अत्र वन-चारिणः लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस् तुमुलम् भयम्

Analysis

Word Lemma Parse
अभार्याः अभार्य pos=a,g=m,c=1,n=p
सहभार्याः सहभार्य pos=a,g=m,c=1,n=p
pos=i
सन्त्य् अस् pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
वन वन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
लुब्धेभ्यो लुभ् pos=va,g=m,c=5,n=p,f=part
विप्रयुक्तेभ्यः विप्रयुज् pos=va,g=m,c=5,n=p,f=part
स्वेभ्यो स्व pos=a,g=m,c=5,n=p
नस् मद् pos=n,g=,c=6,n=p
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s