Original

रक्ष्यतां नगरं शूरैरङ्गदश्चाभिषिच्यताम् ।पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः ॥ १४ ॥

Segmented

रक्ष्यताम् नगरम् शूरैः अङ्गदः च अभिषिच्यताम् पद-स्थम् वालिनः पुत्रम् भजिष्यन्ति प्लवंगमाः

Analysis

Word Lemma Parse
रक्ष्यताम् रक्ष् pos=v,p=3,n=s,l=lot
नगरम् नगर pos=n,g=n,c=1,n=s
शूरैः शूर pos=n,g=m,c=3,n=p
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
pos=i
अभिषिच्यताम् अभिषिच् pos=v,p=3,n=s,l=lot
पद पद pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
वालिनः वालिन् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
भजिष्यन्ति भज् pos=v,p=3,n=p,l=lrt
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p