Original

तस्य धर्मकृतादेशा वयमन्ये च पार्थिवः ।चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः ॥ ९ ॥

Segmented

तस्य धर्म-कृत-आदेशाः वयम् अन्ये च पार्थिवः चरामो वसुधाम् कृत्स्नाम् धर्म-संतानम् इच्छवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आदेशाः आदेश pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
चरामो चर् pos=v,p=1,n=p,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
संतानम् संतान pos=n,g=m,c=2,n=s
इच्छवः इच्छु pos=a,g=m,c=1,n=p