Original

नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् ।विक्रमश्च यथा दृष्टः स राजा देशकालवित् ॥ ८ ॥

Segmented

नयः च विनयः च उभौ यस्मिन् सत्यम् च सुस्थितम् विक्रमः च यथा दृष्टः स राजा देश-काल-विद्

Analysis

Word Lemma Parse
नयः नय pos=n,g=m,c=1,n=s
pos=i
विनयः विनय pos=n,g=m,c=1,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
यस्मिन् यद् pos=n,g=m,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
सुस्थितम् सुस्थित pos=a,g=n,c=1,n=s
विक्रमः विक्रम pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s