Original

तां पालयति धर्मात्मा भरतः सत्यवागृजुः ।धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥ ७ ॥

Segmented

ताम् पालयति धर्म-आत्मा भरतः सत्य-वाच् ऋजुः धर्म-काम-अर्थ-तत्त्व-ज्ञः निग्रह-अनुग्रहे रतः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पालयति पालय् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
निग्रह निग्रह pos=n,comp=y
अनुग्रहे अनुग्रह pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part