Original

इक्ष्वाकूणामियं भूमिः सशैलवनकानना ।मृगपक्षिमनुष्याणां निग्रहानुग्रहावपि ॥ ६ ॥

Segmented

इक्ष्वाकूणाम् इयम् भूमिः स शैल-वन-कानना मृग-पक्षि-मनुष्याणाम् निग्रह-अनुग्रहौ अपि

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
कानना कानन pos=n,g=f,c=1,n=s
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
निग्रह निग्रह pos=n,comp=y
अनुग्रहौ अनुग्रह pos=n,g=m,c=1,n=d
अपि अपि pos=i