Original

शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो ।इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे महीश्वर ॥ ५७ ॥

Segmented

शर-अभितप्तेन विचेतसा मया प्रदूषितस् त्वम् यद् अजानता प्रभो इदम् महा-इन्द्र-उपम-भीम-विक्रम प्रसादितस् त्वम् क्षम मे महीश्वर

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अभितप्तेन अभितप् pos=va,g=m,c=3,n=s,f=part
विचेतसा विचेतस् pos=a,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
प्रदूषितस् प्रदूषय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
यद् यत् pos=i
अजानता अजानत् pos=a,g=m,c=3,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
उपम उपम pos=a,comp=y
भीम भीम pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
प्रसादितस् प्रसादय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षम क्षम् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
महीश्वर महीश्वर pos=n,g=m,c=8,n=s