Original

स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः ।निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ॥ ५६ ॥

Segmented

स तस्य वाक्यम् मधुरम् महात्मनः समाहितम् धर्म-पथ-अनुवर्तिनः निशम्य रामस्य रण-अवमर्दिनः वचः सु युक्तम् निजगाद वानरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
समाहितम् समाहित pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
पथ पथ pos=n,comp=y
अनुवर्तिनः अनुवर्तिन् pos=a,g=m,c=6,n=s
निशम्य निशामय् pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
रण रण pos=n,comp=y
अवमर्दिनः अवमर्दिन् pos=a,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सु सु pos=i
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
निजगाद निगद् pos=v,p=3,n=s,l=lit
वानरः वानर pos=n,g=m,c=1,n=s