Original

दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते ।कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥ ५४ ॥

Segmented

दण्ड्ये यः पातयेद् दण्डम् दण्ड्यो यः च अपि दण्ड्यते कार्य-कारण-सिद्धार्थौ उभौ तौ न अवसीदतः

Analysis

Word Lemma Parse
दण्ड्ये दण्डय् pos=va,g=m,c=7,n=s,f=krtya
यः यद् pos=n,g=m,c=1,n=s
पातयेद् पातय् pos=v,p=3,n=s,l=vidhilin
दण्डम् दण्ड pos=n,g=m,c=2,n=s
दण्ड्यो दण्डय् pos=va,g=m,c=1,n=s,f=krtya
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दण्ड्यते दण्डय् pos=v,p=3,n=s,l=lat
कार्य कार्य pos=n,comp=y
कारण कारण pos=n,comp=y
सिद्धार्थौ सिद्धार्थ pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
pos=i
अवसीदतः अवसद् pos=v,p=3,n=d,l=lat