Original

न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम ।वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ ५३ ॥

Segmented

न वयम् भवता चिन्त्या न अपि आत्मा हरि-सत्तम वयम् भवत्-विशेषेण धर्मतः कृत-निश्चयाः

Analysis

Word Lemma Parse
pos=i
वयम् मद् pos=n,g=,c=1,n=p
भवता भवत् pos=a,g=m,c=3,n=s
चिन्त्या चिन्तय् pos=va,g=f,c=1,n=s,f=krtya
pos=i
अपि अपि pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
भवत् भवत् pos=a,comp=y
विशेषेण विशेष pos=n,g=m,c=3,n=s
धर्मतः धर्मतस् pos=i
कृत कृ pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p