Original

त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् ।त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥ ५१ ॥

Segmented

त्वया ह्य् अनुगृहीतेन शक्यम् राज्यम् उपासितुम् त्वद्-वशे वर्तमानेन तव चित्त-अनुवर्तिना

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
ह्य् हि pos=i
अनुगृहीतेन अनुग्रह् pos=va,g=m,c=3,n=s,f=part
शक्यम् शक्य pos=a,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
उपासितुम् उपास् pos=vi
त्वद् त्वद् pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s
वर्तमानेन वृत् pos=va,g=m,c=3,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
चित्त चित्त pos=n,comp=y
अनुवर्तिना अनुवर्तिन् pos=a,g=m,c=3,n=s