Original

मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् ।सुग्रीवो नावमन्येत तथावस्थातुमर्हसि ॥ ५० ॥

Segmented

मद्-दोष-कृत-दोषाम् ताम् यथा ताराम् तपस्विनीम् सुग्रीवो न अवमन्येत तथा अवस्थातुम् अर्हसि

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
दोष दोष pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
दोषाम् दोष pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
यथा यथा pos=i
ताराम् तारा pos=n,g=f,c=2,n=s
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
pos=i
अवमन्येत अवमन् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
अवस्थातुम् अवस्था pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat