Original

अपृष्ट्वा बुद्धिसंपन्नान्वृद्धानाचार्यसंमतान् ।सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि ॥ ५ ॥

Segmented

अ पृष्ट्वा बुद्धि-सम्पन्नान् वृद्धान् आचार्य-संमतान् सौम्य वानर-चापल्यात् त्वम् माम् वक्तुम् इह इच्छसि

Analysis

Word Lemma Parse
pos=i
पृष्ट्वा प्रच्छ् pos=vi
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
आचार्य आचार्य pos=n,comp=y
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
वानर वानर pos=n,comp=y
चापल्यात् चापल्य pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat