Original

या ते नरपते वृत्तिर्भरते लक्ष्मणे च या ।सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि ॥ ४९ ॥

Segmented

या ते नरपते वृत्तिः भरते लक्ष्मणे च या सुग्रीवे च अङ्गदे राजंस् ताम् चिन्तयितुम् अर्हसि

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नरपते नरपति pos=n,g=m,c=8,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
भरते भरत pos=n,g=m,c=7,n=s
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
pos=i
अङ्गदे अङ्गद pos=n,g=m,c=7,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
चिन्तयितुम् चिन्तय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat