Original

सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् ।त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः ॥ ४८ ॥

Segmented

सुग्रीवे च अङ्गदे च एव विधत्स्व मतिम् उत्तमाम् त्वम् हि शास्ता च गोप्ता च कार्य-अकार्य-विधौ स्थितः

Analysis

Word Lemma Parse
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
pos=i
अङ्गदे अङ्गद pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
विधत्स्व विधा pos=v,p=2,n=s,l=lot
मतिम् मति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
शास्ता शास्तृ pos=n,g=m,c=1,n=s
pos=i
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
pos=i
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part