Original

न त्वात्मानमहं शोचे न तारां नापि बान्धवान् ।यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ॥ ४६ ॥

Segmented

न त्व् आत्मानम् अहम् शोचे न ताराम् न अपि बान्धवान् यथा पुत्रम् गुण-श्रेष्ठम् अङ्गदम् कनक-अङ्गदम्

Analysis

Word Lemma Parse
pos=i
त्व् तु pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
शोचे शुच् pos=v,p=1,n=s,l=lat
pos=i
ताराम् तारा pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
यथा यथा pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
कनक कनक pos=n,comp=y
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s