Original

बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः ।उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः ॥ ४५ ॥

Segmented

बाष्प-संरुद्ध-कण्ठः तु वाली सार्तरवः शनैः उवाच रामम् सम्प्रेक्ष्य पङ्क-लग्नः इव द्विपः

Analysis

Word Lemma Parse
बाष्प बाष्प pos=n,comp=y
संरुद्ध संरुध् pos=va,comp=y,f=part
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
तु तु pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
सार्तरवः सार्तरव pos=a,g=m,c=1,n=s
शनैः शनैस् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पङ्क पङ्क pos=n,comp=y
लग्नः लग् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s