Original

त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः ।कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया ॥ ४३ ॥

Segmented

त्वम् हि दृष्टार्थ-तत्त्व-ज्ञः प्रजानाम् च हिते रतः कार्य-कारण-सिद्धौ ते प्रसन्ना बुद्धिः अव्यया

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
दृष्टार्थ दृष्टार्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
pos=i
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
कार्य कार्य pos=n,comp=y
कारण कारण pos=n,comp=y
सिद्धौ सिद्धि pos=n,g=f,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रसन्ना प्रसद् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अव्यया अव्यय pos=a,g=f,c=1,n=s