Original

यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् ।तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ॥ ४२ ॥

Segmented

यद् अयुक्तम् मया पूर्वम् प्रमादाद् वाक्यम् अप्रियम् तत्र अपि खलु मे दोषम् कर्तुम् न अर्हसि राघव

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
प्रमादाद् प्रमाद pos=n,g=m,c=5,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
अपि अपि pos=i
खलु खलु pos=i
मे मद् pos=n,g=,c=6,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s