Original

यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः ।प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् ॥ ४१ ॥

Segmented

यत् त्वम् आत्थ नर-श्रेष्ठ तद् एवम् न अत्र संशयः प्रतिवक्तुम् प्रकृष्टे हि न अपकृष्टवान् तु शक्नुयात्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
प्रतिवक्तुम् प्रतिवच् pos=vi
प्रकृष्टे प्रकृष् pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
pos=i
अपकृष्टवान् अपकृष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शक्नुयात् शक् pos=v,p=3,n=s,l=vidhilin