Original

धर्ममर्थं च कामं च समयं चापि लौकिकम् ।अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥ ४ ॥

Segmented

धर्मम् अर्थम् च कामम् च समयम् च अपि लौकिकम् अविज्ञाय कथम् बाल्यान् माम् इह अद्य विगर्हसे

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कामम् काम pos=n,g=m,c=2,n=s
pos=i
समयम् समय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
लौकिकम् लौकिक pos=n,g=n,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
कथम् कथम् pos=i
बाल्यान् बाल्य pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
अद्य अद्य pos=i
विगर्हसे विगर्ह् pos=v,p=2,n=s,l=lat