Original

तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ।देवा मानुषरूपेण चरन्त्येते महीतले ॥ ३८ ॥

Segmented

तान् न हिंस्यान् न च आक्रोशेत् न आक्षिपेत् न अप्रियम् वदेत् देवा मानुष-रूपेण चरन्त्य् एते मही-तले

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
हिंस्यान् हिंस् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
आक्रोशेत् आक्रुश् pos=v,p=3,n=s,l=vidhilin
pos=i
आक्षिपेत् आक्षिप् pos=v,p=3,n=s,l=vidhilin
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
देवा देव pos=n,g=m,c=1,n=p
मानुष मानुष pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
चरन्त्य् चर् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s