Original

यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः ।तस्मात्त्वं निहतो युद्धे मया बाणेन वानर ।अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥ ३६ ॥

Segmented

यान्ति राजर्षयः च अत्र मृगयाम् धर्म-कोविदाः तस्मात् त्वम् निहतो युद्धे मया बाणेन वानर अयुध्यन् प्रतियुध्यन् वा यस्माच् छाखामृगो ह्य् असि

Analysis

Word Lemma Parse
यान्ति या pos=v,p=3,n=p,l=lat
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
मृगयाम् मृगया pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
वानर वानर pos=n,g=m,c=8,n=s
अयुध्यन् अयुध्यत् pos=a,g=m,c=1,n=s
प्रतियुध्यन् प्रतियुध् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
यस्माच् यद् pos=n,g=n,c=5,n=s
छाखामृगो शाखामृग pos=n,g=m,c=1,n=s
ह्य् हि pos=i
असि अस् pos=v,p=2,n=s,l=lat