Original

प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् ।विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥ ३५ ॥

Segmented

प्रमत्तान् अप्रमत्तान् वा नरा मांस-अर्थिनः भृशम् विध्यन्ति विमुखांः च अपि न च दोषो ऽत्र विद्यते

Analysis

Word Lemma Parse
प्रमत्तान् प्रमद् pos=va,g=m,c=2,n=p,f=part
अप्रमत्तान् अप्रमत्त pos=a,g=m,c=2,n=p
वा वा pos=i
नरा नर pos=n,g=m,c=1,n=p
मांस मांस pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
भृशम् भृशम् pos=i
विध्यन्ति व्यध् pos=v,p=3,n=p,l=lat
विमुखांः विमुख pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
pos=i
pos=i
दोषो दोष pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat