Original

वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ।प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान् ।प्रधावितान्वा वित्रस्तान्विस्रब्धानतिविष्ठितान् ॥ ३४ ॥

Segmented

वागुराभिः च पाशैः च कूटैः च विविधैः नराः प्रतिच्छन्नाः च दृश्याः च गृह्णन्ति सु बहून् मृगान्

Analysis

Word Lemma Parse
वागुराभिः वागुरा pos=n,g=f,c=3,n=p
pos=i
पाशैः पाश pos=n,g=m,c=3,n=p
pos=i
कूटैः कूट pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
नराः नर pos=n,g=m,c=1,n=p
प्रतिच्छन्नाः प्रतिच्छद् pos=va,g=m,c=1,n=p,f=part
pos=i
दृश्याः दृश् pos=va,g=m,c=1,n=p,f=krtya
pos=i
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p