Original

तदलं परितापेन धर्मतः परिकल्पितः ।वधो वानरशार्दूल न वयं स्ववशे स्थिताः ॥ ३३ ॥

Segmented

तद् अलम् परितापेन धर्मतः परिकल्पितः वधो वानर-शार्दूल न वयम् स्व-वशे स्थिताः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
परितापेन परिताप pos=n,g=m,c=3,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
परिकल्पितः परिकल्पय् pos=va,g=m,c=1,n=s,f=part
वधो वध pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
स्व स्व pos=a,comp=y
वशे वश pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part