Original

अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः ।प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥ ३२ ॥

Segmented

अन्यैः अपि कृतम् पापम् प्रमत्तैः वसुधा-अधिपैः प्रायश्चित्तम् च कुर्वन्ति तेन तच् छाम्यते रजः

Analysis

Word Lemma Parse
अन्यैः अन्य pos=n,g=m,c=3,n=p
अपि अपि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
प्रमत्तैः प्रमद् pos=va,g=m,c=3,n=p,f=part
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=3,n=p
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=2,n=s
pos=i
कुर्वन्ति कृ pos=va,g=n,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
तच् तद् pos=n,g=n,c=1,n=s
छाम्यते शामय् pos=v,p=3,n=s,l=lat
रजः रजस् pos=n,g=n,c=1,n=s