Original

आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ।श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ ३१ ॥

Segmented

आर्येण मम मान्धात्रा व्यसनम् घोरम् ईप्सितम् श्रमणेन कृते पापे यथा पापम् कृतम् त्वया

Analysis

Word Lemma Parse
आर्येण आर्य pos=a,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
मान्धात्रा मान्धातृ pos=n,g=m,c=3,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
ईप्सितम् ईप्सित pos=a,g=n,c=1,n=s
श्रमणेन श्रमण pos=n,g=m,c=3,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
पापे पाप pos=n,g=n,c=7,n=s
यथा यथा pos=i
पापम् पाप pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s