Original

राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३० ॥

Segmented

राजभिः धृत-दण्डाः तु कृत्वा पापानि मानवाः निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा

Analysis

Word Lemma Parse
राजभिः राजन् pos=n,g=m,c=3,n=p
धृत धृ pos=va,comp=y,f=part
दण्डाः दण्ड pos=n,g=m,c=1,n=p
तु तु pos=i
कृत्वा कृ pos=vi
पापानि पाप pos=n,g=n,c=2,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
निर्मलाः निर्मल pos=a,g=m,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आयान्ति आया pos=v,p=3,n=p,l=lat
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
सुकृतिनो सुकृतिन् pos=a,g=m,c=1,n=p
यथा यथा pos=i