Original

धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम् ।अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ॥ ३ ॥

Segmented

धर्म-अर्थ-गुण-सम्पन्नम् हरि-ईश्वरम् अनुत्तमम् अधिक्षिप्तस् तदा रामः पश्चाद् वालिनम् अब्रवीत्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
हरि हरि pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
अधिक्षिप्तस् अधिक्षिप् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
रामः राम pos=n,g=m,c=1,n=s
पश्चाद् पश्चात् pos=i
वालिनम् वालिन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan