Original

सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ।वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता ॥ २९ ॥

Segmented

सर्वथा धर्म इत्य् एव द्रष्टव्यस् तव निग्रहः वयस्यस्य उपकृ धर्मम् एव अनुपश्यता

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
द्रष्टव्यस् दृश् pos=va,g=m,c=1,n=s,f=krtya
तव त्वद् pos=n,g=,c=6,n=s
निग्रहः निग्रह pos=n,g=m,c=1,n=s
वयस्यस्य वयस्य pos=n,g=m,c=6,n=s
उपकृ उपकृ pos=va,g=m,c=2,n=s,f=krtya
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुपश्यता अनुपश् pos=va,g=m,c=3,n=s,f=part