Original

तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः ।शासनं तव यद्युक्तं तद्भवाननुमन्यताम् ॥ २८ ॥

Segmented

तद् एभिः कारणैः सर्वैः महद्भिः धर्म-संहितैः शासनम् तव यद् युक्तम् तद् भवान् अनुमन्यताम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एभिः इदम् pos=n,g=n,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
महद्भिः महत् pos=a,g=n,c=3,n=p
धर्म धर्म pos=n,comp=y
संहितैः संधा pos=va,g=n,c=3,n=p,f=part
शासनम् शासन pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अनुमन्यताम् अनुमन् pos=v,p=3,n=s,l=lot