Original

प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ ।प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ॥ २७ ॥

Segmented

प्रतिज्ञा च मया दत्ता तदा वानर-संनिधौ प्रतिज्ञा च कथम् शक्या मद्विधेन अनवेक्षितुम्

Analysis

Word Lemma Parse
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
वानर वानर pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
pos=i
कथम् कथम् pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
मद्विधेन मद्विध pos=a,g=m,c=3,n=s
अनवेक्षितुम् अनवेक्षितुम् pos=i