Original

सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा ।दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥ २६ ॥

Segmented

सुग्रीवेण च मे सख्यम् लक्ष्मणेन यथा तथा दार-राज्य-निमित्तम् च निःश्रेयसि रतः स मे

Analysis

Word Lemma Parse
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
यथा यथा pos=i
तथा तथा pos=i
दार दार pos=n,comp=y
राज्य राज्य pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
pos=i
निःश्रेयसि निःश्रेयस pos=a,g=f,c=8,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s