Original

वयं तु भरतादेशं विधिं कृत्वा हरीश्वर ।त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः ॥ २५ ॥

Segmented

वयम् तु भरत-आदेशम् विधिम् कृत्वा हरि-ईश्वर त्वद्विधान् भिन्न-मर्यादा नियन्तुम् पर्यवस्थिताः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
भरत भरत pos=n,comp=y
आदेशम् आदेश pos=n,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
हरि हरि pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
त्वद्विधान् त्वद्विध pos=a,g=m,c=2,n=p
भिन्न भिद् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=2,n=p
नियन्तुम् नियम् pos=vi
पर्यवस्थिताः पर्यवस्था pos=va,g=m,c=1,n=p,f=part