Original

गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ।भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ॥ २४ ॥

Segmented

गुरु-धर्म-व्यतिक्रान्तम् प्राज्ञो धर्मेण पालयन् भरतः काम-वृत्तानाम् निग्रहे पर्यवस्थितः

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
धर्म धर्म pos=n,comp=y
व्यतिक्रान्तम् व्यतिक्रम् pos=va,g=m,c=2,n=s,f=part
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
भरतः भरत pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वृत्तानाम् वृत् pos=va,g=m,c=6,n=p,f=part
निग्रहे निग्रह pos=n,g=m,c=7,n=s
पर्यवस्थितः पर्यवस्था pos=va,g=m,c=1,n=s,f=part