Original

भरतस्तु महीपालो वयं त्वादेशवर्तिनः ।त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् ॥ २३ ॥

Segmented

भरतस् तु महीपालो वयम् त्व् आदेश-वर्तिनः त्वम् च धर्माद् अतिक्रान्तः कथम् शक्यम् उपेक्षितुम्

Analysis

Word Lemma Parse
भरतस् भरत pos=n,g=m,c=1,n=s
तु तु pos=i
महीपालो महीपाल pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
त्व् तु pos=i
आदेश आदेश pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
धर्माद् धर्म pos=n,g=m,c=5,n=s
अतिक्रान्तः अतिक्रम् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
उपेक्षितुम् उपेक्ष् pos=vi