Original

औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ।प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥ २२ ॥

Segmented

औरसीम् भगिनीम् वा अपि भार्याम् वा अपि अनुजस्य यः प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः

Analysis

Word Lemma Parse
औरसीम् औरस pos=a,g=f,c=2,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
अनुजस्य अनुज pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रचरेत प्रचर् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
कामात् काम pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
वधः वध pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part