Original

तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर ।भ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः ॥ २० ॥

Segmented

तद् व्यतीतस्य ते धर्मात् काम-वृत्तस्य वानर भ्रातृ-भार्या-अभिमर्शे ऽस्मिन् दण्डो ऽयम् प्रतिपादितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
व्यतीतस्य व्यती pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
धर्मात् धर्म pos=n,g=m,c=5,n=s
काम काम pos=n,comp=y
वृत्तस्य वृत् pos=va,g=m,c=6,n=s,f=part
वानर वानर pos=n,g=m,c=8,n=s
भ्रातृ भ्रातृ pos=n,comp=y
भार्या भार्या pos=n,comp=y
अभिमर्शे अभिमर्श pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रतिपादितः प्रतिपादय् pos=va,g=m,c=1,n=s,f=part