Original

तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् ।उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ॥ २ ॥

Segmented

तम् निष्प्रभम् इव आदित्यम् मुक्त-तोयम् इव अम्बुदम् उक्त-वाक्यम् हरि-श्रेष्ठम् उपशान्तम् इव अनलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निष्प्रभम् निष्प्रभ pos=a,g=m,c=2,n=s
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
मुक्त मुच् pos=va,comp=y,f=part
तोयम् तोय pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदम् अम्बुद pos=n,g=m,c=2,n=s
उक्त वच् pos=va,comp=y,f=part
वाक्यम् वाक्य pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
उपशान्तम् उपशम् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s