Original

अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ।रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥ १९ ॥

Segmented

अस्य त्वम् धरमाणस्य सुग्रीवस्य महात्मनः रुमायाम् वर्तसे कामात् स्नुषायाम् पाप-कर्म-कृत्

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धरमाणस्य धृ pos=va,g=m,c=6,n=s,f=part
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
रुमायाम् रुमा pos=n,g=f,c=7,n=s
वर्तसे वृत् pos=v,p=2,n=s,l=lat
कामात् काम pos=n,g=m,c=5,n=s
स्नुषायाम् स्नुषा pos=n,g=f,c=7,n=s
पाप पाप pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s