Original

अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते ।न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ॥ १७ ॥

Segmented

अहम् तु व्यक्त-ताम् अस्य वचनस्य ब्रवीमि ते न हि माम् केवलम् रोषात् त्वम् विगर्हितुम् अर्हसि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
व्यक्त व्यक्त pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वचनस्य वचन pos=n,g=n,c=6,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विगर्हितुम् विगर्ह् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat