Original

चपलश्चपलैः सार्धं वानरैरकृतात्मभिः ।जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् ॥ १६ ॥

Segmented

चपलः चपलैः सार्धम् वानरैः अकृतात्मभिः जात्यन्ध इव जात्यन्धैः मन्त्रयन् द्रक्ष्यसे नु किम्

Analysis

Word Lemma Parse
चपलः चपल pos=a,g=m,c=1,n=s
चपलैः चपल pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
वानरैः वानर pos=n,g=m,c=3,n=p
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p
जात्यन्ध जात्यन्ध pos=a,g=m,c=1,n=s
इव इव pos=i
जात्यन्धैः जात्यन्ध pos=a,g=m,c=3,n=p
मन्त्रयन् मन्त्रय् pos=va,g=m,c=1,n=s,f=part
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
नु नु pos=i
किम् pos=n,g=n,c=2,n=s