Original

सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगम ।हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ १५ ॥

Segmented

सूक्ष्मः परम-दुर्ज्ञेयः सताम् धर्मः प्लवंगम हृदिस्थः सर्व-भूतानाम् आत्मा वेद शुभ-अशुभम्

Analysis

Word Lemma Parse
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
दुर्ज्ञेयः दुर्ज्ञेय pos=a,g=m,c=1,n=s
सताम् अस् pos=va,g=m,c=6,n=p,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
प्लवंगम प्लवंगम pos=n,g=m,c=8,n=s
हृदिस्थः हृदिस्थ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s