Original

यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः ।पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् ॥ १४ ॥

Segmented

यवीयान् आत्मनः पुत्रः शिष्यः च अपि गुण-उदितः पुत्र-वत् ते त्रयः चिन्त्या धर्मः चेद् अत्र कारणम्

Analysis

Word Lemma Parse
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
गुण गुण pos=n,comp=y
उदितः वद् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
चिन्त्या चिन्तय् pos=va,g=m,c=1,n=p,f=krtya
धर्मः धर्म pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
अत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s