Original

ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ।त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ॥ १३ ॥

Segmented

ज्येष्ठो भ्राता पिता च एव यः च विद्याम् प्रयच्छति त्रयस् ते पितरो ज्ञेया धर्मे च पथि वर्तिनः

Analysis

Word Lemma Parse
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
त्रयस् त्रि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पितरो पितृ pos=n,g=m,c=1,n=p
ज्ञेया ज्ञा pos=va,g=m,c=1,n=p,f=krtya
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
पथि पथिन् pos=n,g=m,c=7,n=s
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=p