Original

त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः ।कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ॥ १२ ॥

Segmented

त्वम् तु संक्लिष्ट-धर्मा च कर्मणा च विगर्हितः कामतन्त्र-प्रधानः च न स्थितो राज-वर्त्मन्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
संक्लिष्ट संक्लिश् pos=va,comp=y,f=part
धर्मा धर्म pos=n,g=f,c=1,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
विगर्हितः विगर्ह् pos=va,g=m,c=1,n=s,f=part
कामतन्त्र कामतन्त्र pos=n,comp=y
प्रधानः प्रधान pos=n,g=m,c=1,n=s
pos=i
pos=i
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=7,n=s